सुबन्तावली ?नानावर्णाकृति

Roma

पुमान्एकद्विबहु
प्रथमानानावर्णाकृतिः नानावर्णाकृती नानावर्णाकृतयः
सम्बोधनम्नानावर्णाकृते नानावर्णाकृती नानावर्णाकृतयः
द्वितीयानानावर्णाकृतिम् नानावर्णाकृती नानावर्णाकृतीन्
तृतीयानानावर्णाकृतिना नानावर्णाकृतिभ्याम् नानावर्णाकृतिभिः
चतुर्थीनानावर्णाकृतये नानावर्णाकृतिभ्याम् नानावर्णाकृतिभ्यः
पञ्चमीनानावर्णाकृतेः नानावर्णाकृतिभ्याम् नानावर्णाकृतिभ्यः
षष्ठीनानावर्णाकृतेः नानावर्णाकृत्योः नानावर्णाकृतीनाम्
सप्तमीनानावर्णाकृतौ नानावर्णाकृत्योः नानावर्णाकृतिषु

समास नानावर्णाकृति

अव्यय ॰नानावर्णाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria