Declension table of nānārthavarga

Deva

MasculineSingularDualPlural
Nominativenānārthavargaḥ nānārthavargau nānārthavargāḥ
Vocativenānārthavarga nānārthavargau nānārthavargāḥ
Accusativenānārthavargam nānārthavargau nānārthavargān
Instrumentalnānārthavargeṇa nānārthavargābhyām nānārthavargaiḥ
Dativenānārthavargāya nānārthavargābhyām nānārthavargebhyaḥ
Ablativenānārthavargāt nānārthavargābhyām nānārthavargebhyaḥ
Genitivenānārthavargasya nānārthavargayoḥ nānārthavargāṇām
Locativenānārthavarge nānārthavargayoḥ nānārthavargeṣu

Compound nānārthavarga -

Adverb -nānārthavargam -nānārthavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria