सुबन्तावली ?नानार्थरत्नतिलक

Roma

नपुंसकम्एकद्विबहु
प्रथमानानार्थरत्नतिलकम् नानार्थरत्नतिलके नानार्थरत्नतिलकानि
सम्बोधनम्नानार्थरत्नतिलक नानार्थरत्नतिलके नानार्थरत्नतिलकानि
द्वितीयानानार्थरत्नतिलकम् नानार्थरत्नतिलके नानार्थरत्नतिलकानि
तृतीयानानार्थरत्नतिलकेन नानार्थरत्नतिलकाभ्याम् नानार्थरत्नतिलकैः
चतुर्थीनानार्थरत्नतिलकाय नानार्थरत्नतिलकाभ्याम् नानार्थरत्नतिलकेभ्यः
पञ्चमीनानार्थरत्नतिलकात् नानार्थरत्नतिलकाभ्याम् नानार्थरत्नतिलकेभ्यः
षष्ठीनानार्थरत्नतिलकस्य नानार्थरत्नतिलकयोः नानार्थरत्नतिलकानाम्
सप्तमीनानार्थरत्नतिलके नानार्थरत्नतिलकयोः नानार्थरत्नतिलकेषु

समास नानार्थरत्नतिलक

अव्यय ॰नानार्थरत्नतिलकम् ॰नानार्थरत्नतिलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria