सुबन्तावली ?नानार्थध्वनिमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमानानार्थध्वनिमञ्जरी नानार्थध्वनिमञ्जर्यौ नानार्थध्वनिमञ्जर्यः
सम्बोधनम्नानार्थध्वनिमञ्जरि नानार्थध्वनिमञ्जर्यौ नानार्थध्वनिमञ्जर्यः
द्वितीयानानार्थध्वनिमञ्जरीम् नानार्थध्वनिमञ्जर्यौ नानार्थध्वनिमञ्जरीः
तृतीयानानार्थध्वनिमञ्जर्या नानार्थध्वनिमञ्जरीभ्याम् नानार्थध्वनिमञ्जरीभिः
चतुर्थीनानार्थध्वनिमञ्जर्यै नानार्थध्वनिमञ्जरीभ्याम् नानार्थध्वनिमञ्जरीभ्यः
पञ्चमीनानार्थध्वनिमञ्जर्याः नानार्थध्वनिमञ्जरीभ्याम् नानार्थध्वनिमञ्जरीभ्यः
षष्ठीनानार्थध्वनिमञ्जर्याः नानार्थध्वनिमञ्जर्योः नानार्थध्वनिमञ्जरीणाम्
सप्तमीनानार्थध्वनिमञ्जर्याम् नानार्थध्वनिमञ्जर्योः नानार्थध्वनिमञ्जरीषु

समास नानार्थध्वनिमञ्जरि नानार्थध्वनिमञ्जरी

अव्यय ॰नानार्थध्वनिमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria