Declension table of nānārthārṇavasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativenānārthārṇavasaṅkṣepaḥ nānārthārṇavasaṅkṣepau nānārthārṇavasaṅkṣepāḥ
Vocativenānārthārṇavasaṅkṣepa nānārthārṇavasaṅkṣepau nānārthārṇavasaṅkṣepāḥ
Accusativenānārthārṇavasaṅkṣepam nānārthārṇavasaṅkṣepau nānārthārṇavasaṅkṣepān
Instrumentalnānārthārṇavasaṅkṣepeṇa nānārthārṇavasaṅkṣepābhyām nānārthārṇavasaṅkṣepaiḥ nānārthārṇavasaṅkṣepebhiḥ
Dativenānārthārṇavasaṅkṣepāya nānārthārṇavasaṅkṣepābhyām nānārthārṇavasaṅkṣepebhyaḥ
Ablativenānārthārṇavasaṅkṣepāt nānārthārṇavasaṅkṣepābhyām nānārthārṇavasaṅkṣepebhyaḥ
Genitivenānārthārṇavasaṅkṣepasya nānārthārṇavasaṅkṣepayoḥ nānārthārṇavasaṅkṣepāṇām
Locativenānārthārṇavasaṅkṣepe nānārthārṇavasaṅkṣepayoḥ nānārthārṇavasaṅkṣepeṣu

Compound nānārthārṇavasaṅkṣepa -

Adverb -nānārthārṇavasaṅkṣepam -nānārthārṇavasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria