सुबन्तावली ?नानाफलमयी

Roma

स्त्रीएकद्विबहु
प्रथमानानाफलमयी नानाफलमय्यौ नानाफलमय्यः
सम्बोधनम्नानाफलमयि नानाफलमय्यौ नानाफलमय्यः
द्वितीयानानाफलमयीम् नानाफलमय्यौ नानाफलमयीः
तृतीयानानाफलमय्या नानाफलमयीभ्याम् नानाफलमयीभिः
चतुर्थीनानाफलमय्यै नानाफलमयीभ्याम् नानाफलमयीभ्यः
पञ्चमीनानाफलमय्याः नानाफलमयीभ्याम् नानाफलमयीभ्यः
षष्ठीनानाफलमय्याः नानाफलमय्योः नानाफलमयीनाम्
सप्तमीनानाफलमय्याम् नानाफलमय्योः नानाफलमयीषु

समास नानाफलमयि नानाफलमयी

अव्यय ॰नानाफलमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria