सुबन्तावली ?नानाफलमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानानाफलमयम् नानाफलमये नानाफलमयानि
सम्बोधनम्नानाफलमय नानाफलमये नानाफलमयानि
द्वितीयानानाफलमयम् नानाफलमये नानाफलमयानि
तृतीयानानाफलमयेन नानाफलमयाभ्याम् नानाफलमयैः
चतुर्थीनानाफलमयाय नानाफलमयाभ्याम् नानाफलमयेभ्यः
पञ्चमीनानाफलमयात् नानाफलमयाभ्याम् नानाफलमयेभ्यः
षष्ठीनानाफलमयस्य नानाफलमययोः नानाफलमयानाम्
सप्तमीनानाफलमये नानाफलमययोः नानाफलमयेषु

समास नानाफलमय

अव्यय ॰नानाफलमयम् ॰नानाफलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria