सुबन्तावली ?नानापक्षिगणाकीर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमानानापक्षिगणाकीर्णम् नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णानि
सम्बोधनम्नानापक्षिगणाकीर्ण नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णानि
द्वितीयानानापक्षिगणाकीर्णम् नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णानि
तृतीयानानापक्षिगणाकीर्णेन नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णैः
चतुर्थीनानापक्षिगणाकीर्णाय नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णेभ्यः
पञ्चमीनानापक्षिगणाकीर्णात् नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णेभ्यः
षष्ठीनानापक्षिगणाकीर्णस्य नानापक्षिगणाकीर्णयोः नानापक्षिगणाकीर्णानाम्
सप्तमीनानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णयोः नानापक्षिगणाकीर्णेषु

समास नानापक्षिगणाकीर्ण

अव्यय ॰नानापक्षिगणाकीर्णम् ॰नानापक्षिगणाकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria