सुबन्तावली ?नानानर्घमहारत्नमयी

Roma

स्त्रीएकद्विबहु
प्रथमानानानर्घमहारत्नमयी नानानर्घमहारत्नमय्यौ नानानर्घमहारत्नमय्यः
सम्बोधनम्नानानर्घमहारत्नमयि नानानर्घमहारत्नमय्यौ नानानर्घमहारत्नमय्यः
द्वितीयानानानर्घमहारत्नमयीम् नानानर्घमहारत्नमय्यौ नानानर्घमहारत्नमयीः
तृतीयानानानर्घमहारत्नमय्या नानानर्घमहारत्नमयीभ्याम् नानानर्घमहारत्नमयीभिः
चतुर्थीनानानर्घमहारत्नमय्यै नानानर्घमहारत्नमयीभ्याम् नानानर्घमहारत्नमयीभ्यः
पञ्चमीनानानर्घमहारत्नमय्याः नानानर्घमहारत्नमयीभ्याम् नानानर्घमहारत्नमयीभ्यः
षष्ठीनानानर्घमहारत्नमय्याः नानानर्घमहारत्नमय्योः नानानर्घमहारत्नमयीनाम्
सप्तमीनानानर्घमहारत्नमय्याम् नानानर्घमहारत्नमय्योः नानानर्घमहारत्नमयीषु

समास नानानर्घमहारत्नमयि नानानर्घमहारत्नमयी

अव्यय ॰नानानर्घमहारत्नमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria