सुबन्तावली ?नानामन्त्रौघसिद्धिमता

Roma

स्त्रीएकद्विबहु
प्रथमानानामन्त्रौघसिद्धिमता नानामन्त्रौघसिद्धिमते नानामन्त्रौघसिद्धिमताः
सम्बोधनम्नानामन्त्रौघसिद्धिमते नानामन्त्रौघसिद्धिमते नानामन्त्रौघसिद्धिमताः
द्वितीयानानामन्त्रौघसिद्धिमताम् नानामन्त्रौघसिद्धिमते नानामन्त्रौघसिद्धिमताः
तृतीयानानामन्त्रौघसिद्धिमतया नानामन्त्रौघसिद्धिमताभ्याम् नानामन्त्रौघसिद्धिमताभिः
चतुर्थीनानामन्त्रौघसिद्धिमतायै नानामन्त्रौघसिद्धिमताभ्याम् नानामन्त्रौघसिद्धिमताभ्यः
पञ्चमीनानामन्त्रौघसिद्धिमतायाः नानामन्त्रौघसिद्धिमताभ्याम् नानामन्त्रौघसिद्धिमताभ्यः
षष्ठीनानामन्त्रौघसिद्धिमतायाः नानामन्त्रौघसिद्धिमतयोः नानामन्त्रौघसिद्धिमतानाम्
सप्तमीनानामन्त्रौघसिद्धिमतायाम् नानामन्त्रौघसिद्धिमतयोः नानामन्त्रौघसिद्धिमतासु

अव्यय ॰नानामन्त्रौघसिद्धिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria