सुबन्तावली ?नानामन्त्रौघसिद्धिमत्

Roma

पुमान्एकद्विबहु
प्रथमानानामन्त्रौघसिद्धिमान् नानामन्त्रौघसिद्धिमन्तौ नानामन्त्रौघसिद्धिमन्तः
सम्बोधनम्नानामन्त्रौघसिद्धिमन् नानामन्त्रौघसिद्धिमन्तौ नानामन्त्रौघसिद्धिमन्तः
द्वितीयानानामन्त्रौघसिद्धिमन्तम् नानामन्त्रौघसिद्धिमन्तौ नानामन्त्रौघसिद्धिमतः
तृतीयानानामन्त्रौघसिद्धिमता नानामन्त्रौघसिद्धिमद्भ्याम् नानामन्त्रौघसिद्धिमद्भिः
चतुर्थीनानामन्त्रौघसिद्धिमते नानामन्त्रौघसिद्धिमद्भ्याम् नानामन्त्रौघसिद्धिमद्भ्यः
पञ्चमीनानामन्त्रौघसिद्धिमतः नानामन्त्रौघसिद्धिमद्भ्याम् नानामन्त्रौघसिद्धिमद्भ्यः
षष्ठीनानामन्त्रौघसिद्धिमतः नानामन्त्रौघसिद्धिमतोः नानामन्त्रौघसिद्धिमताम्
सप्तमीनानामन्त्रौघसिद्धिमति नानामन्त्रौघसिद्धिमतोः नानामन्त्रौघसिद्धिमत्सु

समास नानामन्त्रौघसिद्धिमत्

अव्यय ॰नानामन्त्रौघसिद्धिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria