सुबन्तावली ?नानाधिष्ण्य

Roma

पुमान्एकद्विबहु
प्रथमानानाधिष्ण्यः नानाधिष्ण्यौ नानाधिष्ण्याः
सम्बोधनम्नानाधिष्ण्य नानाधिष्ण्यौ नानाधिष्ण्याः
द्वितीयानानाधिष्ण्यम् नानाधिष्ण्यौ नानाधिष्ण्यान्
तृतीयानानाधिष्ण्येन नानाधिष्ण्याभ्याम् नानाधिष्ण्यैः नानाधिष्ण्येभिः
चतुर्थीनानाधिष्ण्याय नानाधिष्ण्याभ्याम् नानाधिष्ण्येभ्यः
पञ्चमीनानाधिष्ण्यात् नानाधिष्ण्याभ्याम् नानाधिष्ण्येभ्यः
षष्ठीनानाधिष्ण्यस्य नानाधिष्ण्ययोः नानाधिष्ण्यानाम्
सप्तमीनानाधिष्ण्ये नानाधिष्ण्ययोः नानाधिष्ण्येषु

समास नानाधिष्ण्य

अव्यय ॰नानाधिष्ण्यम् ॰नानाधिष्ण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria