सुबन्तावली ?नानाधातुसमाकीर्णा

Roma

स्त्रीएकद्विबहु
प्रथमानानाधातुसमाकीर्णा नानाधातुसमाकीर्णे नानाधातुसमाकीर्णाः
सम्बोधनम्नानाधातुसमाकीर्णे नानाधातुसमाकीर्णे नानाधातुसमाकीर्णाः
द्वितीयानानाधातुसमाकीर्णाम् नानाधातुसमाकीर्णे नानाधातुसमाकीर्णाः
तृतीयानानाधातुसमाकीर्णया नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णाभिः
चतुर्थीनानाधातुसमाकीर्णायै नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णाभ्यः
पञ्चमीनानाधातुसमाकीर्णायाः नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णाभ्यः
षष्ठीनानाधातुसमाकीर्णायाः नानाधातुसमाकीर्णयोः नानाधातुसमाकीर्णानाम्
सप्तमीनानाधातुसमाकीर्णायाम् नानाधातुसमाकीर्णयोः नानाधातुसमाकीर्णासु

अव्यय ॰नानाधातुसमाकीर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria