सुबन्तावली ?नानाधातुसमाकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमानानाधातुसमाकीर्णः नानाधातुसमाकीर्णौ नानाधातुसमाकीर्णाः
सम्बोधनम्नानाधातुसमाकीर्ण नानाधातुसमाकीर्णौ नानाधातुसमाकीर्णाः
द्वितीयानानाधातुसमाकीर्णम् नानाधातुसमाकीर्णौ नानाधातुसमाकीर्णान्
तृतीयानानाधातुसमाकीर्णेन नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णैः नानाधातुसमाकीर्णेभिः
चतुर्थीनानाधातुसमाकीर्णाय नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णेभ्यः
पञ्चमीनानाधातुसमाकीर्णात् नानाधातुसमाकीर्णाभ्याम् नानाधातुसमाकीर्णेभ्यः
षष्ठीनानाधातुसमाकीर्णस्य नानाधातुसमाकीर्णयोः नानाधातुसमाकीर्णानाम्
सप्तमीनानाधातुसमाकीर्णे नानाधातुसमाकीर्णयोः नानाधातुसमाकीर्णेषु

समास नानाधातुसमाकीर्ण

अव्यय ॰नानाधातुसमाकीर्णम् ॰नानाधातुसमाकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria