सुबन्तावली ?नानाबुद्धिरुचा

Roma

स्त्रीएकद्विबहु
प्रथमानानाबुद्धिरुचा नानाबुद्धिरुचे नानाबुद्धिरुचाः
सम्बोधनम्नानाबुद्धिरुचे नानाबुद्धिरुचे नानाबुद्धिरुचाः
द्वितीयानानाबुद्धिरुचाम् नानाबुद्धिरुचे नानाबुद्धिरुचाः
तृतीयानानाबुद्धिरुचया नानाबुद्धिरुचाभ्याम् नानाबुद्धिरुचाभिः
चतुर्थीनानाबुद्धिरुचायै नानाबुद्धिरुचाभ्याम् नानाबुद्धिरुचाभ्यः
पञ्चमीनानाबुद्धिरुचायाः नानाबुद्धिरुचाभ्याम् नानाबुद्धिरुचाभ्यः
षष्ठीनानाबुद्धिरुचायाः नानाबुद्धिरुचयोः नानाबुद्धिरुचानाम्
सप्तमीनानाबुद्धिरुचायाम् नानाबुद्धिरुचयोः नानाबुद्धिरुचासु

अव्यय ॰नानाबुद्धिरुचम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria