Declension table of ?nāmyamāna

Deva

NeuterSingularDualPlural
Nominativenāmyamānam nāmyamāne nāmyamānāni
Vocativenāmyamāna nāmyamāne nāmyamānāni
Accusativenāmyamānam nāmyamāne nāmyamānāni
Instrumentalnāmyamānena nāmyamānābhyām nāmyamānaiḥ
Dativenāmyamānāya nāmyamānābhyām nāmyamānebhyaḥ
Ablativenāmyamānāt nāmyamānābhyām nāmyamānebhyaḥ
Genitivenāmyamānasya nāmyamānayoḥ nāmyamānānām
Locativenāmyamāne nāmyamānayoḥ nāmyamāneṣu

Compound nāmyamāna -

Adverb -nāmyamānam -nāmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria