Declension table of ?nāmyamāna

Deva

MasculineSingularDualPlural
Nominativenāmyamānaḥ nāmyamānau nāmyamānāḥ
Vocativenāmyamāna nāmyamānau nāmyamānāḥ
Accusativenāmyamānam nāmyamānau nāmyamānān
Instrumentalnāmyamānena nāmyamānābhyām nāmyamānaiḥ nāmyamānebhiḥ
Dativenāmyamānāya nāmyamānābhyām nāmyamānebhyaḥ
Ablativenāmyamānāt nāmyamānābhyām nāmyamānebhyaḥ
Genitivenāmyamānasya nāmyamānayoḥ nāmyamānānām
Locativenāmyamāne nāmyamānayoḥ nāmyamāneṣu

Compound nāmyamāna -

Adverb -nāmyamānam -nāmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria