Declension table of ?nāmitavat

Deva

NeuterSingularDualPlural
Nominativenāmitavat nāmitavantī nāmitavatī nāmitavanti
Vocativenāmitavat nāmitavantī nāmitavatī nāmitavanti
Accusativenāmitavat nāmitavantī nāmitavatī nāmitavanti
Instrumentalnāmitavatā nāmitavadbhyām nāmitavadbhiḥ
Dativenāmitavate nāmitavadbhyām nāmitavadbhyaḥ
Ablativenāmitavataḥ nāmitavadbhyām nāmitavadbhyaḥ
Genitivenāmitavataḥ nāmitavatoḥ nāmitavatām
Locativenāmitavati nāmitavatoḥ nāmitavatsu

Adverb -nāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria