Declension table of ?nāmayitavya

Deva

MasculineSingularDualPlural
Nominativenāmayitavyaḥ nāmayitavyau nāmayitavyāḥ
Vocativenāmayitavya nāmayitavyau nāmayitavyāḥ
Accusativenāmayitavyam nāmayitavyau nāmayitavyān
Instrumentalnāmayitavyena nāmayitavyābhyām nāmayitavyaiḥ nāmayitavyebhiḥ
Dativenāmayitavyāya nāmayitavyābhyām nāmayitavyebhyaḥ
Ablativenāmayitavyāt nāmayitavyābhyām nāmayitavyebhyaḥ
Genitivenāmayitavyasya nāmayitavyayoḥ nāmayitavyānām
Locativenāmayitavye nāmayitavyayoḥ nāmayitavyeṣu

Compound nāmayitavya -

Adverb -nāmayitavyam -nāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria