Declension table of ?nāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativenāmayiṣyan nāmayiṣyantau nāmayiṣyantaḥ
Vocativenāmayiṣyan nāmayiṣyantau nāmayiṣyantaḥ
Accusativenāmayiṣyantam nāmayiṣyantau nāmayiṣyataḥ
Instrumentalnāmayiṣyatā nāmayiṣyadbhyām nāmayiṣyadbhiḥ
Dativenāmayiṣyate nāmayiṣyadbhyām nāmayiṣyadbhyaḥ
Ablativenāmayiṣyataḥ nāmayiṣyadbhyām nāmayiṣyadbhyaḥ
Genitivenāmayiṣyataḥ nāmayiṣyatoḥ nāmayiṣyatām
Locativenāmayiṣyati nāmayiṣyatoḥ nāmayiṣyatsu

Compound nāmayiṣyat -

Adverb -nāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria