Declension table of ?nāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenāmayiṣyamāṇā nāmayiṣyamāṇe nāmayiṣyamāṇāḥ
Vocativenāmayiṣyamāṇe nāmayiṣyamāṇe nāmayiṣyamāṇāḥ
Accusativenāmayiṣyamāṇām nāmayiṣyamāṇe nāmayiṣyamāṇāḥ
Instrumentalnāmayiṣyamāṇayā nāmayiṣyamāṇābhyām nāmayiṣyamāṇābhiḥ
Dativenāmayiṣyamāṇāyai nāmayiṣyamāṇābhyām nāmayiṣyamāṇābhyaḥ
Ablativenāmayiṣyamāṇāyāḥ nāmayiṣyamāṇābhyām nāmayiṣyamāṇābhyaḥ
Genitivenāmayiṣyamāṇāyāḥ nāmayiṣyamāṇayoḥ nāmayiṣyamāṇānām
Locativenāmayiṣyamāṇāyām nāmayiṣyamāṇayoḥ nāmayiṣyamāṇāsu

Adverb -nāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria