सुबन्तावली ?नामयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानामयिष्यमाणः नामयिष्यमाणौ नामयिष्यमाणाः
सम्बोधनम्नामयिष्यमाण नामयिष्यमाणौ नामयिष्यमाणाः
द्वितीयानामयिष्यमाणम् नामयिष्यमाणौ नामयिष्यमाणान्
तृतीयानामयिष्यमाणेन नामयिष्यमाणाभ्याम् नामयिष्यमाणैः नामयिष्यमाणेभिः
चतुर्थीनामयिष्यमाणाय नामयिष्यमाणाभ्याम् नामयिष्यमाणेभ्यः
पञ्चमीनामयिष्यमाणात् नामयिष्यमाणाभ्याम् नामयिष्यमाणेभ्यः
षष्ठीनामयिष्यमाणस्य नामयिष्यमाणयोः नामयिष्यमाणानाम्
सप्तमीनामयिष्यमाणे नामयिष्यमाणयोः नामयिष्यमाणेषु

समास नामयिष्यमाण

अव्यय ॰नामयिष्यमाणम् ॰नामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria