सुबन्तावली ?नामविवर्जित

Roma

पुमान्एकद्विबहु
प्रथमानामविवर्जितः नामविवर्जितौ नामविवर्जिताः
सम्बोधनम्नामविवर्जित नामविवर्जितौ नामविवर्जिताः
द्वितीयानामविवर्जितम् नामविवर्जितौ नामविवर्जितान्
तृतीयानामविवर्जितेन नामविवर्जिताभ्याम् नामविवर्जितैः नामविवर्जितेभिः
चतुर्थीनामविवर्जिताय नामविवर्जिताभ्याम् नामविवर्जितेभ्यः
पञ्चमीनामविवर्जितात् नामविवर्जिताभ्याम् नामविवर्जितेभ्यः
षष्ठीनामविवर्जितस्य नामविवर्जितयोः नामविवर्जितानाम्
सप्तमीनामविवर्जिते नामविवर्जितयोः नामविवर्जितेषु

समास नामविवर्जित

अव्यय ॰नामविवर्जितम् ॰नामविवर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria