सुबन्तावली ?नामध

Roma

पुमान्एकद्विबहु
प्रथमानामधः नामधौ नामधाः
सम्बोधनम्नामध नामधौ नामधाः
द्वितीयानामधम् नामधौ नामधान्
तृतीयानामधेन नामधाभ्याम् नामधैः नामधेभिः
चतुर्थीनामधाय नामधाभ्याम् नामधेभ्यः
पञ्चमीनामधात् नामधाभ्याम् नामधेभ्यः
षष्ठीनामधस्य नामधयोः नामधानाम्
सप्तमीनामधे नामधयोः नामधेषु

समास नामध

अव्यय ॰नामधम् ॰नामधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria