Declension table of ?nākusadman

Deva

MasculineSingularDualPlural
Nominativenākusadmā nākusadmānau nākusadmānaḥ
Vocativenākusadman nākusadmānau nākusadmānaḥ
Accusativenākusadmānam nākusadmānau nākusadmanaḥ
Instrumentalnākusadmanā nākusadmabhyām nākusadmabhiḥ
Dativenākusadmane nākusadmabhyām nākusadmabhyaḥ
Ablativenākusadmanaḥ nākusadmabhyām nākusadmabhyaḥ
Genitivenākusadmanaḥ nākusadmanoḥ nākusadmanām
Locativenākusadmani nākusadmanoḥ nākusadmasu

Compound nākusadma -

Adverb -nākusadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria