Declension table of ?nākulāndhya

Deva

NeuterSingularDualPlural
Nominativenākulāndhyam nākulāndhye nākulāndhyāni
Vocativenākulāndhya nākulāndhye nākulāndhyāni
Accusativenākulāndhyam nākulāndhye nākulāndhyāni
Instrumentalnākulāndhyena nākulāndhyābhyām nākulāndhyaiḥ
Dativenākulāndhyāya nākulāndhyābhyām nākulāndhyebhyaḥ
Ablativenākulāndhyāt nākulāndhyābhyām nākulāndhyebhyaḥ
Genitivenākulāndhyasya nākulāndhyayoḥ nākulāndhyānām
Locativenākulāndhye nākulāndhyayoḥ nākulāndhyeṣu

Compound nākulāndhya -

Adverb -nākulāndhyam -nākulāndhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria