Declension table of ?nākināyaka

Deva

MasculineSingularDualPlural
Nominativenākināyakaḥ nākināyakau nākināyakāḥ
Vocativenākināyaka nākināyakau nākināyakāḥ
Accusativenākināyakam nākināyakau nākināyakān
Instrumentalnākināyakena nākināyakābhyām nākināyakaiḥ nākināyakebhiḥ
Dativenākināyakāya nākināyakābhyām nākināyakebhyaḥ
Ablativenākināyakāt nākināyakābhyām nākināyakebhyaḥ
Genitivenākināyakasya nākināyakayoḥ nākināyakānām
Locativenākināyake nākināyakayoḥ nākināyakeṣu

Compound nākināyaka -

Adverb -nākināyakam -nākināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria