Declension table of ?nākinātha

Deva

MasculineSingularDualPlural
Nominativenākināthaḥ nākināthau nākināthāḥ
Vocativenākinātha nākināthau nākināthāḥ
Accusativenākinātham nākināthau nākināthān
Instrumentalnākināthena nākināthābhyām nākināthaiḥ nākināthebhiḥ
Dativenākināthāya nākināthābhyām nākināthebhyaḥ
Ablativenākināthāt nākināthābhyām nākināthebhyaḥ
Genitivenākināthasya nākināthayoḥ nākināthānām
Locativenākināthe nākināthayoḥ nākinātheṣu

Compound nākinātha -

Adverb -nākinātham -nākināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria