Declension table of ?nākapriṣṭha

Deva

MasculineSingularDualPlural
Nominativenākapriṣṭhaḥ nākapriṣṭhau nākapriṣṭhāḥ
Vocativenākapriṣṭha nākapriṣṭhau nākapriṣṭhāḥ
Accusativenākapriṣṭham nākapriṣṭhau nākapriṣṭhān
Instrumentalnākapriṣṭhena nākapriṣṭhābhyām nākapriṣṭhaiḥ nākapriṣṭhebhiḥ
Dativenākapriṣṭhāya nākapriṣṭhābhyām nākapriṣṭhebhyaḥ
Ablativenākapriṣṭhāt nākapriṣṭhābhyām nākapriṣṭhebhyaḥ
Genitivenākapriṣṭhasya nākapriṣṭhayoḥ nākapriṣṭhānām
Locativenākapriṣṭhe nākapriṣṭhayoḥ nākapriṣṭheṣu

Compound nākapriṣṭha -

Adverb -nākapriṣṭham -nākapriṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria