Declension table of nākanāthakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nākanāthakaḥ | nākanāthakau | nākanāthakāḥ |
Vocative | nākanāthaka | nākanāthakau | nākanāthakāḥ |
Accusative | nākanāthakam | nākanāthakau | nākanāthakān |
Instrumental | nākanāthakena | nākanāthakābhyām | nākanāthakaiḥ |
Dative | nākanāthakāya | nākanāthakābhyām | nākanāthakebhyaḥ |
Ablative | nākanāthakāt | nākanāthakābhyām | nākanāthakebhyaḥ |
Genitive | nākanāthakasya | nākanāthakayoḥ | nākanāthakānām |
Locative | nākanāthake | nākanāthakayoḥ | nākanāthakeṣu |