Declension table of ?nākādhipanāyikā

Deva

FeminineSingularDualPlural
Nominativenākādhipanāyikā nākādhipanāyike nākādhipanāyikāḥ
Vocativenākādhipanāyike nākādhipanāyike nākādhipanāyikāḥ
Accusativenākādhipanāyikām nākādhipanāyike nākādhipanāyikāḥ
Instrumentalnākādhipanāyikayā nākādhipanāyikābhyām nākādhipanāyikābhiḥ
Dativenākādhipanāyikāyai nākādhipanāyikābhyām nākādhipanāyikābhyaḥ
Ablativenākādhipanāyikāyāḥ nākādhipanāyikābhyām nākādhipanāyikābhyaḥ
Genitivenākādhipanāyikāyāḥ nākādhipanāyikayoḥ nākādhipanāyikānām
Locativenākādhipanāyikāyām nākādhipanāyikayoḥ nākādhipanāyikāsu

Adverb -nākādhipanāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria