सुबन्तावली ?नागोदर

Roma

पुमान्एकद्विबहु
प्रथमानागोदरः नागोदरौ नागोदराः
सम्बोधनम्नागोदर नागोदरौ नागोदराः
द्वितीयानागोदरम् नागोदरौ नागोदरान्
तृतीयानागोदरेण नागोदराभ्याम् नागोदरैः नागोदरेभिः
चतुर्थीनागोदराय नागोदराभ्याम् नागोदरेभ्यः
पञ्चमीनागोदरात् नागोदराभ्याम् नागोदरेभ्यः
षष्ठीनागोदरस्य नागोदरयोः नागोदराणाम्
सप्तमीनागोदरे नागोदरयोः नागोदरेषु

समास नागोदर

अव्यय ॰नागोदरम् ॰नागोदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria