Declension table of ?nāgnidūṣitā

Deva

FeminineSingularDualPlural
Nominativenāgnidūṣitā nāgnidūṣite nāgnidūṣitāḥ
Vocativenāgnidūṣite nāgnidūṣite nāgnidūṣitāḥ
Accusativenāgnidūṣitām nāgnidūṣite nāgnidūṣitāḥ
Instrumentalnāgnidūṣitayā nāgnidūṣitābhyām nāgnidūṣitābhiḥ
Dativenāgnidūṣitāyai nāgnidūṣitābhyām nāgnidūṣitābhyaḥ
Ablativenāgnidūṣitāyāḥ nāgnidūṣitābhyām nāgnidūṣitābhyaḥ
Genitivenāgnidūṣitāyāḥ nāgnidūṣitayoḥ nāgnidūṣitānām
Locativenāgnidūṣitāyām nāgnidūṣitayoḥ nāgnidūṣitāsu

Adverb -nāgnidūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria