सुबन्तावली ?नागशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमानागशर्मा नागशर्माणौ नागशर्माणः
सम्बोधनम्नागशर्मन् नागशर्माणौ नागशर्माणः
द्वितीयानागशर्माणम् नागशर्माणौ नागशर्मणः
तृतीयानागशर्मणा नागशर्मभ्याम् नागशर्मभिः
चतुर्थीनागशर्मणे नागशर्मभ्याम् नागशर्मभ्यः
पञ्चमीनागशर्मणः नागशर्मभ्याम् नागशर्मभ्यः
षष्ठीनागशर्मणः नागशर्मणोः नागशर्मणाम्
सप्तमीनागशर्मणि नागशर्मणोः नागशर्मसु

समास नागशर्म

अव्यय ॰नागशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria