सुबन्तावली ?नागयज्ञोपवीतिन्

Roma

पुमान्एकद्विबहु
प्रथमानागयज्ञोपवीती नागयज्ञोपवीतिनौ नागयज्ञोपवीतिनः
सम्बोधनम्नागयज्ञोपवीतिन् नागयज्ञोपवीतिनौ नागयज्ञोपवीतिनः
द्वितीयानागयज्ञोपवीतिनम् नागयज्ञोपवीतिनौ नागयज्ञोपवीतिनः
तृतीयानागयज्ञोपवीतिना नागयज्ञोपवीतिभ्याम् नागयज्ञोपवीतिभिः
चतुर्थीनागयज्ञोपवीतिने नागयज्ञोपवीतिभ्याम् नागयज्ञोपवीतिभ्यः
पञ्चमीनागयज्ञोपवीतिनः नागयज्ञोपवीतिभ्याम् नागयज्ञोपवीतिभ्यः
षष्ठीनागयज्ञोपवीतिनः नागयज्ञोपवीतिनोः नागयज्ञोपवीतिनाम्
सप्तमीनागयज्ञोपवीतिनि नागयज्ञोपवीतिनोः नागयज्ञोपवीतिषु

समास नागयज्ञोपवीति

अव्यय ॰नागयज्ञोपवीति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria