सुबन्तावली नागयज्ञोपवीतिन्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नागयज्ञोपवीती | नागयज्ञोपवीतिनौ | नागयज्ञोपवीतिनः |
सम्बोधनम् | नागयज्ञोपवीतिन् | नागयज्ञोपवीतिनौ | नागयज्ञोपवीतिनः |
द्वितीया | नागयज्ञोपवीतिनम् | नागयज्ञोपवीतिनौ | नागयज्ञोपवीतिनः |
तृतीया | नागयज्ञोपवीतिना | नागयज्ञोपवीतिभ्याम् | नागयज्ञोपवीतिभिः |
चतुर्थी | नागयज्ञोपवीतिने | नागयज्ञोपवीतिभ्याम् | नागयज्ञोपवीतिभ्यः |
पञ्चमी | नागयज्ञोपवीतिनः | नागयज्ञोपवीतिभ्याम् | नागयज्ञोपवीतिभ्यः |
षष्ठी | नागयज्ञोपवीतिनः | नागयज्ञोपवीतिनोः | नागयज्ञोपवीतिनाम् |
सप्तमी | नागयज्ञोपवीतिनि | नागयज्ञोपवीतिनोः | नागयज्ञोपवीतिषु |