सुबन्तावली ?नागयज्ञोपवीतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानागयज्ञोपवीतवत् नागयज्ञोपवीतवन्ती नागयज्ञोपवीतवती नागयज्ञोपवीतवन्ति
सम्बोधनम्नागयज्ञोपवीतवत् नागयज्ञोपवीतवन्ती नागयज्ञोपवीतवती नागयज्ञोपवीतवन्ति
द्वितीयानागयज्ञोपवीतवत् नागयज्ञोपवीतवन्ती नागयज्ञोपवीतवती नागयज्ञोपवीतवन्ति
तृतीयानागयज्ञोपवीतवता नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भिः
चतुर्थीनागयज्ञोपवीतवते नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भ्यः
पञ्चमीनागयज्ञोपवीतवतः नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भ्यः
षष्ठीनागयज्ञोपवीतवतः नागयज्ञोपवीतवतोः नागयज्ञोपवीतवताम्
सप्तमीनागयज्ञोपवीतवति नागयज्ञोपवीतवतोः नागयज्ञोपवीतवत्सु

अव्यय ॰नागयज्ञोपवीतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria