सुबन्तावली ?नागयज्ञोपवीतवत्

Roma

पुमान्एकद्विबहु
प्रथमानागयज्ञोपवीतवान् नागयज्ञोपवीतवन्तौ नागयज्ञोपवीतवन्तः
सम्बोधनम्नागयज्ञोपवीतवन् नागयज्ञोपवीतवन्तौ नागयज्ञोपवीतवन्तः
द्वितीयानागयज्ञोपवीतवन्तम् नागयज्ञोपवीतवन्तौ नागयज्ञोपवीतवतः
तृतीयानागयज्ञोपवीतवता नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भिः
चतुर्थीनागयज्ञोपवीतवते नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भ्यः
पञ्चमीनागयज्ञोपवीतवतः नागयज्ञोपवीतवद्भ्याम् नागयज्ञोपवीतवद्भ्यः
षष्ठीनागयज्ञोपवीतवतः नागयज्ञोपवीतवतोः नागयज्ञोपवीतवताम्
सप्तमीनागयज्ञोपवीतवति नागयज्ञोपवीतवतोः नागयज्ञोपवीतवत्सु

समास नागयज्ञोपवीतवत्

अव्यय ॰नागयज्ञोपवीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria