सुबन्तावली ?नागवता

Roma

स्त्रीएकद्विबहु
प्रथमानागवता नागवते नागवताः
सम्बोधनम्नागवते नागवते नागवताः
द्वितीयानागवताम् नागवते नागवताः
तृतीयानागवतया नागवताभ्याम् नागवताभिः
चतुर्थीनागवतायै नागवताभ्याम् नागवताभ्यः
पञ्चमीनागवतायाः नागवताभ्याम् नागवताभ्यः
षष्ठीनागवतायाः नागवतयोः नागवतानाम्
सप्तमीनागवतायाम् नागवतयोः नागवतासु

अव्यय ॰नागवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria