Declension table of ?nāgavat

Deva

NeuterSingularDualPlural
Nominativenāgavat nāgavantī nāgavatī nāgavanti
Vocativenāgavat nāgavantī nāgavatī nāgavanti
Accusativenāgavat nāgavantī nāgavatī nāgavanti
Instrumentalnāgavatā nāgavadbhyām nāgavadbhiḥ
Dativenāgavate nāgavadbhyām nāgavadbhyaḥ
Ablativenāgavataḥ nāgavadbhyām nāgavadbhyaḥ
Genitivenāgavataḥ nāgavatoḥ nāgavatām
Locativenāgavati nāgavatoḥ nāgavatsu

Adverb -nāgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria