Declension table of nāgavṛkṣa

Deva

MasculineSingularDualPlural
Nominativenāgavṛkṣaḥ nāgavṛkṣau nāgavṛkṣāḥ
Vocativenāgavṛkṣa nāgavṛkṣau nāgavṛkṣāḥ
Accusativenāgavṛkṣam nāgavṛkṣau nāgavṛkṣān
Instrumentalnāgavṛkṣeṇa nāgavṛkṣābhyām nāgavṛkṣaiḥ
Dativenāgavṛkṣāya nāgavṛkṣābhyām nāgavṛkṣebhyaḥ
Ablativenāgavṛkṣāt nāgavṛkṣābhyām nāgavṛkṣebhyaḥ
Genitivenāgavṛkṣasya nāgavṛkṣayoḥ nāgavṛkṣāṇām
Locativenāgavṛkṣe nāgavṛkṣayoḥ nāgavṛkṣeṣu

Compound nāgavṛkṣa -

Adverb -nāgavṛkṣam -nāgavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria