Declension table of nāgavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgavṛkṣaḥ | nāgavṛkṣau | nāgavṛkṣāḥ |
Vocative | nāgavṛkṣa | nāgavṛkṣau | nāgavṛkṣāḥ |
Accusative | nāgavṛkṣam | nāgavṛkṣau | nāgavṛkṣān |
Instrumental | nāgavṛkṣeṇa | nāgavṛkṣābhyām | nāgavṛkṣaiḥ |
Dative | nāgavṛkṣāya | nāgavṛkṣābhyām | nāgavṛkṣebhyaḥ |
Ablative | nāgavṛkṣāt | nāgavṛkṣābhyām | nāgavṛkṣebhyaḥ |
Genitive | nāgavṛkṣasya | nāgavṛkṣayoḥ | nāgavṛkṣāṇām |
Locative | nāgavṛkṣe | nāgavṛkṣayoḥ | nāgavṛkṣeṣu |