Declension table of ?nāgasambhūta

Deva

MasculineSingularDualPlural
Nominativenāgasambhūtaḥ nāgasambhūtau nāgasambhūtāḥ
Vocativenāgasambhūta nāgasambhūtau nāgasambhūtāḥ
Accusativenāgasambhūtam nāgasambhūtau nāgasambhūtān
Instrumentalnāgasambhūtena nāgasambhūtābhyām nāgasambhūtaiḥ nāgasambhūtebhiḥ
Dativenāgasambhūtāya nāgasambhūtābhyām nāgasambhūtebhyaḥ
Ablativenāgasambhūtāt nāgasambhūtābhyām nāgasambhūtebhyaḥ
Genitivenāgasambhūtasya nāgasambhūtayoḥ nāgasambhūtānām
Locativenāgasambhūte nāgasambhūtayoḥ nāgasambhūteṣu

Compound nāgasambhūta -

Adverb -nāgasambhūtam -nāgasambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria