सुबन्तावली ?नागरता

Roma

स्त्रीएकद्विबहु
प्रथमानागरता नागरते नागरताः
सम्बोधनम्नागरते नागरते नागरताः
द्वितीयानागरताम् नागरते नागरताः
तृतीयानागरतया नागरताभ्याम् नागरताभिः
चतुर्थीनागरतायै नागरताभ्याम् नागरताभ्यः
पञ्चमीनागरतायाः नागरताभ्याम् नागरताभ्यः
षष्ठीनागरतायाः नागरतयोः नागरतानाम्
सप्तमीनागरतायाम् नागरतयोः नागरतासु

अव्यय ॰नागरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria