सुबन्तावली ?नागरनृपति

Roma

पुमान्एकद्विबहु
प्रथमानागरनृपतिः नागरनृपती नागरनृपतयः
सम्बोधनम्नागरनृपते नागरनृपती नागरनृपतयः
द्वितीयानागरनृपतिम् नागरनृपती नागरनृपतीन्
तृतीयानागरनृपतिना नागरनृपतिभ्याम् नागरनृपतिभिः
चतुर्थीनागरनृपतये नागरनृपतिभ्याम् नागरनृपतिभ्यः
पञ्चमीनागरनृपतेः नागरनृपतिभ्याम् नागरनृपतिभ्यः
षष्ठीनागरनृपतेः नागरनृपत्योः नागरनृपतीनाम्
सप्तमीनागरनृपतौ नागरनृपत्योः नागरनृपतिषु

समास नागरनृपति

अव्यय ॰नागरनृपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria