सुबन्तावली ?नागरमुस्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमानागरमुस्तकम् नागरमुस्तके नागरमुस्तकानि
सम्बोधनम्नागरमुस्तक नागरमुस्तके नागरमुस्तकानि
द्वितीयानागरमुस्तकम् नागरमुस्तके नागरमुस्तकानि
तृतीयानागरमुस्तकेन नागरमुस्तकाभ्याम् नागरमुस्तकैः
चतुर्थीनागरमुस्तकाय नागरमुस्तकाभ्याम् नागरमुस्तकेभ्यः
पञ्चमीनागरमुस्तकात् नागरमुस्तकाभ्याम् नागरमुस्तकेभ्यः
षष्ठीनागरमुस्तकस्य नागरमुस्तकयोः नागरमुस्तकानाम्
सप्तमीनागरमुस्तके नागरमुस्तकयोः नागरमुस्तकेषु

समास नागरमुस्तक

अव्यय ॰नागरमुस्तकम् ॰नागरमुस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria