सुबन्तावली ?नागरमर्दि

Roma

पुमान्एकद्विबहु
प्रथमानागरमर्दिः नागरमर्दी नागरमर्दयः
सम्बोधनम्नागरमर्दे नागरमर्दी नागरमर्दयः
द्वितीयानागरमर्दिम् नागरमर्दी नागरमर्दीन्
तृतीयानागरमर्दिना नागरमर्दिभ्याम् नागरमर्दिभिः
चतुर्थीनागरमर्दये नागरमर्दिभ्याम् नागरमर्दिभ्यः
पञ्चमीनागरमर्देः नागरमर्दिभ्याम् नागरमर्दिभ्यः
षष्ठीनागरमर्देः नागरमर्द्योः नागरमर्दीनाम्
सप्तमीनागरमर्दौ नागरमर्द्योः नागरमर्दिषु

समास नागरमर्दि

अव्यय ॰नागरमर्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria