सुबन्तावली ?नागरक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमानागरक्तम् नागरक्ते नागरक्तानि
सम्बोधनम्नागरक्त नागरक्ते नागरक्तानि
द्वितीयानागरक्तम् नागरक्ते नागरक्तानि
तृतीयानागरक्तेन नागरक्ताभ्याम् नागरक्तैः
चतुर्थीनागरक्ताय नागरक्ताभ्याम् नागरक्तेभ्यः
पञ्चमीनागरक्तात् नागरक्ताभ्याम् नागरक्तेभ्यः
षष्ठीनागरक्तस्य नागरक्तयोः नागरक्तानाम्
सप्तमीनागरक्ते नागरक्तयोः नागरक्तेषु

समास नागरक्त

अव्यय ॰नागरक्तम् ॰नागरक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria