सुबन्तावली ?नागरघन

Roma

पुमान्एकद्विबहु
प्रथमानागरघनः नागरघनौ नागरघनाः
सम्बोधनम्नागरघन नागरघनौ नागरघनाः
द्वितीयानागरघनम् नागरघनौ नागरघनान्
तृतीयानागरघनेन नागरघनाभ्याम् नागरघनैः नागरघनेभिः
चतुर्थीनागरघनाय नागरघनाभ्याम् नागरघनेभ्यः
पञ्चमीनागरघनात् नागरघनाभ्याम् नागरघनेभ्यः
षष्ठीनागरघनस्य नागरघनयोः नागरघनानाम्
सप्तमीनागरघने नागरघनयोः नागरघनेषु

समास नागरघन

अव्यय ॰नागरघनम् ॰नागरघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria