Declension table of ?nāgarājanāṭaka

Deva

NeuterSingularDualPlural
Nominativenāgarājanāṭakam nāgarājanāṭake nāgarājanāṭakāni
Vocativenāgarājanāṭaka nāgarājanāṭake nāgarājanāṭakāni
Accusativenāgarājanāṭakam nāgarājanāṭake nāgarājanāṭakāni
Instrumentalnāgarājanāṭakena nāgarājanāṭakābhyām nāgarājanāṭakaiḥ
Dativenāgarājanāṭakāya nāgarājanāṭakābhyām nāgarājanāṭakebhyaḥ
Ablativenāgarājanāṭakāt nāgarājanāṭakābhyām nāgarājanāṭakebhyaḥ
Genitivenāgarājanāṭakasya nāgarājanāṭakayoḥ nāgarājanāṭakānām
Locativenāgarājanāṭake nāgarājanāṭakayoḥ nāgarājanāṭakeṣu

Compound nāgarājanāṭaka -

Adverb -nāgarājanāṭakam -nāgarājanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria