Declension table of nāgapuṣpa

Deva

NeuterSingularDualPlural
Nominativenāgapuṣpam nāgapuṣpe nāgapuṣpāṇi
Vocativenāgapuṣpa nāgapuṣpe nāgapuṣpāṇi
Accusativenāgapuṣpam nāgapuṣpe nāgapuṣpāṇi
Instrumentalnāgapuṣpeṇa nāgapuṣpābhyām nāgapuṣpaiḥ
Dativenāgapuṣpāya nāgapuṣpābhyām nāgapuṣpebhyaḥ
Ablativenāgapuṣpāt nāgapuṣpābhyām nāgapuṣpebhyaḥ
Genitivenāgapuṣpasya nāgapuṣpayoḥ nāgapuṣpāṇām
Locativenāgapuṣpe nāgapuṣpayoḥ nāgapuṣpeṣu

Compound nāgapuṣpa -

Adverb -nāgapuṣpam -nāgapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria