सुबन्तावली ?नागफल

Roma

पुमान्एकद्विबहु
प्रथमानागफलः नागफलौ नागफलाः
सम्बोधनम्नागफल नागफलौ नागफलाः
द्वितीयानागफलम् नागफलौ नागफलान्
तृतीयानागफलेन नागफलाभ्याम् नागफलैः नागफलेभिः
चतुर्थीनागफलाय नागफलाभ्याम् नागफलेभ्यः
पञ्चमीनागफलात् नागफलाभ्याम् नागफलेभ्यः
षष्ठीनागफलस्य नागफलयोः नागफलानाम्
सप्तमीनागफले नागफलयोः नागफलेषु

समास नागफल

अव्यय ॰नागफलम् ॰नागफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria